Artwork

Content provided by Venkata Ramanan. All podcast content including episodes, graphics, and podcast descriptions are uploaded and provided directly by Venkata Ramanan or their podcast platform partner. If you believe someone is using your copyrighted work without your permission, you can follow the process outlined here https://player.fm/legal.
Player FM - Podcast App
Go offline with the Player FM app!

Surya Slokas - 1.Adhitya Hrudhayam,On Sun God to Fight Depression ,For Mental Strength

5:16
 
Share
 

Manage episode 373084397 series 3266006
Content provided by Venkata Ramanan. All podcast content including episodes, graphics, and podcast descriptions are uploaded and provided directly by Venkata Ramanan or their podcast platform partner. If you believe someone is using your copyrighted work without your permission, you can follow the process outlined here https://player.fm/legal.
namassavitrē jagadēka chakṣusē jagatprasūti sthiti nāśahētavē trayīmayāya triguṇātma dhāriṇē viriñchi nārāyaṇa śaṅkarātmanē tatō yuddha pariśrāntaṃ samarē chintayāsthitam । rāvaṇaṃ chāgratō dṛṣṭvā yuddhāya samupasthitam ॥ 1 ॥ daivataiścha samāgamya draṣṭumabhyāgatō raṇam । upāgamyābravīdrāmaṃ agastyō bhagavān ṛṣiḥ ॥ 2 ॥ rāma rāma mahābāhō śṛṇu guhyaṃ sanātanam । yēna sarvānarīn vatsa samarē vijayiṣyasi ॥ 3 ॥ ādityahṛdayaṃ puṇyaṃ sarvaśatru-vināśanam । jayāvahaṃ japēnnityaṃ akṣayyaṃ paramaṃ śivam ॥ 4 ॥ sarvamaṅgaḻa-māṅgaḻyaṃ sarvapāpa-praṇāśanam । chintāśōka-praśamanaṃ āyurvardhanamuttamam ॥ 5 ॥ raśmimantaṃ samudyantaṃ dēvāsura namaskṛtam । pūjayasva vivasvantaṃ bhāskaraṃ bhuvanēśvaram ॥ 6 ॥ sarvadēvātmakō hyēṣa tējasvī raśmibhāvanaḥ । ēṣa dēvāsura-gaṇān lōkān pāti gabhastibhiḥ ॥ 7 ॥ ēṣa brahmā cha viṣṇuścha śivaḥ skandaḥ prajāpatiḥ । mahēndrō dhanadaḥ kālō yamaḥ sōmō hyapāṃ patiḥ ॥ 8 ॥ pitarō vasavaḥ sādhyā hyaśvinau marutō manuḥ । vāyurvahniḥ prajāprāṇaḥ ṛtukartā prabhākaraḥ ॥ 9 ॥ ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān । suvarṇasadṛśō bhānuḥ hiraṇyarētā divākaraḥ ॥ 10 ॥ haridaśvaḥ sahasrārchiḥ saptasapti-rmarīchimān । timirōnmathanaḥ śambhuḥ tvaṣṭā mārtāṇḍakōṃ'śumān ॥ 11 ॥ hiraṇyagarbhaḥ śiśiraḥ tapanō bhāskarō raviḥ । agnigarbhō'ditēḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ ॥ 12 ॥ vyōmanātha-stamōbhēdī ṛgyajuḥsāma-pāragaḥ । ghanāvṛṣṭirapāṃ mitraḥ vindhyavīthī plavaṅgamaḥ ॥ 13 ॥ ātapī maṇḍalī mṛtyuḥ piṅgaḻaḥ sarvatāpanaḥ । kavirviśvō mahātējā raktaḥ sarvabhavōdbhavaḥ ॥ 14 ॥ nakṣatra graha tārāṇāṃ adhipō viśvabhāvanaḥ । tējasāmapi tējasvī dvādaśātma-nnamō'stu tē ॥ 15 ॥ namaḥ pūrvāya girayē paśchimāyādrayē namaḥ । jyōtirgaṇānāṃ patayē dinādhipatayē namaḥ ॥ 16 ॥ jayāya jayabhadrāya haryaśvāya namō namaḥ । namō namaḥ sahasrāṃśō ādityāya namō namaḥ ॥ 17 ॥ nama ugrāya vīrāya sāraṅgāya namō namaḥ । namaḥ padmaprabōdhāya mārtāṇḍāya namō namaḥ ॥ 18 ॥ brahmēśānāchyutēśāya sūryāyāditya-varchasē । bhāsvatē sarvabhakṣāya raudrāya vapuṣē namaḥ ॥ 19 ॥ tamōghnāya himaghnāya śatrughnāyā mitātmanē । kṛtaghnaghnāya dēvāya jyōtiṣāṃ patayē namaḥ ॥ 20 ॥ tapta chāmīkarābhāya vahnayē viśvakarmaṇē । namastamō'bhi nighnāya ravayē lōkasākṣiṇē ॥ 21 ॥ nāśayatyēṣa vai bhūtaṃ tadēva sṛjati prabhuḥ । pāyatyēṣa tapatyēṣa varṣatyēṣa gabhastibhiḥ ॥ 22 ॥ ēṣa suptēṣu jāgarti bhūtēṣu pariniṣṭhitaḥ । ēṣa ēvāgnihōtraṃ cha phalaṃ chaivāgni hōtriṇām ॥ 23 ॥ vēdāścha kratavaśchaiva kratūnāṃ phalamēva cha । yāni kṛtyāni lōkēṣu sarva ēṣa raviḥ prabhuḥ ॥ 24 ॥ phalaśrutiḥ ēna māpatsu kṛchChrēṣu kāntārēṣu bhayēṣu cha । kīrtayan puruṣaḥ kaśchinnāvaśīdati rāghava ॥ 25 ॥ pūjayasvaina mēkāgraḥ dēvadēvaṃ jagatpatim । ētat triguṇitaṃ japtvā yuddhēṣu vijayiṣyasi ॥ 26 ॥ asmin kṣaṇē mahābāhō rāvaṇaṃ tvaṃ vadhiṣyasi । ēvamuktvā tadāgastyō jagāma cha yathāgatam ॥ 27 ॥ ētachChrutvā mahātējāḥ naṣṭaśōkō'bhavattadā । dhārayāmāsa suprītaḥ rāghavaḥ prayatātmavān ॥ 28 ॥ ādityaṃ prēkṣya japtvā tu paraṃ harṣamavāptavān । trirāchamya śuchirbhūtvā dhanurādāya vīryavān ॥ 29 ॥ rāvaṇaṃ prēkṣya hṛṣṭātmā yuddhāya samupāgamat । sarvayatnēna mahatā vadhē tasya dhṛtō'bhavat ॥ 30 ॥ adha raviravadannirīkṣya rāmaṃ muditamanāḥ paramaṃ prahṛṣyamāṇaḥ । niśicharapati saṅkṣayaṃ viditvā suragaṇa madhyagatō vachastvarēti ॥ 31 ॥ ityārṣē śrīmadrāmāyaṇē vālmikīyē ādikāvyē yuddhakāṇḍē pañchādhika śatatamaḥ sargaḥ ॥ -- Aditya Hrudayam Read full text in Vignanam App: https://vignanam.page.link/tmPmCCwWz4wbVoV88
  continue reading

237 episodes

Artwork
iconShare
 
Manage episode 373084397 series 3266006
Content provided by Venkata Ramanan. All podcast content including episodes, graphics, and podcast descriptions are uploaded and provided directly by Venkata Ramanan or their podcast platform partner. If you believe someone is using your copyrighted work without your permission, you can follow the process outlined here https://player.fm/legal.
namassavitrē jagadēka chakṣusē jagatprasūti sthiti nāśahētavē trayīmayāya triguṇātma dhāriṇē viriñchi nārāyaṇa śaṅkarātmanē tatō yuddha pariśrāntaṃ samarē chintayāsthitam । rāvaṇaṃ chāgratō dṛṣṭvā yuddhāya samupasthitam ॥ 1 ॥ daivataiścha samāgamya draṣṭumabhyāgatō raṇam । upāgamyābravīdrāmaṃ agastyō bhagavān ṛṣiḥ ॥ 2 ॥ rāma rāma mahābāhō śṛṇu guhyaṃ sanātanam । yēna sarvānarīn vatsa samarē vijayiṣyasi ॥ 3 ॥ ādityahṛdayaṃ puṇyaṃ sarvaśatru-vināśanam । jayāvahaṃ japēnnityaṃ akṣayyaṃ paramaṃ śivam ॥ 4 ॥ sarvamaṅgaḻa-māṅgaḻyaṃ sarvapāpa-praṇāśanam । chintāśōka-praśamanaṃ āyurvardhanamuttamam ॥ 5 ॥ raśmimantaṃ samudyantaṃ dēvāsura namaskṛtam । pūjayasva vivasvantaṃ bhāskaraṃ bhuvanēśvaram ॥ 6 ॥ sarvadēvātmakō hyēṣa tējasvī raśmibhāvanaḥ । ēṣa dēvāsura-gaṇān lōkān pāti gabhastibhiḥ ॥ 7 ॥ ēṣa brahmā cha viṣṇuścha śivaḥ skandaḥ prajāpatiḥ । mahēndrō dhanadaḥ kālō yamaḥ sōmō hyapāṃ patiḥ ॥ 8 ॥ pitarō vasavaḥ sādhyā hyaśvinau marutō manuḥ । vāyurvahniḥ prajāprāṇaḥ ṛtukartā prabhākaraḥ ॥ 9 ॥ ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān । suvarṇasadṛśō bhānuḥ hiraṇyarētā divākaraḥ ॥ 10 ॥ haridaśvaḥ sahasrārchiḥ saptasapti-rmarīchimān । timirōnmathanaḥ śambhuḥ tvaṣṭā mārtāṇḍakōṃ'śumān ॥ 11 ॥ hiraṇyagarbhaḥ śiśiraḥ tapanō bhāskarō raviḥ । agnigarbhō'ditēḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ ॥ 12 ॥ vyōmanātha-stamōbhēdī ṛgyajuḥsāma-pāragaḥ । ghanāvṛṣṭirapāṃ mitraḥ vindhyavīthī plavaṅgamaḥ ॥ 13 ॥ ātapī maṇḍalī mṛtyuḥ piṅgaḻaḥ sarvatāpanaḥ । kavirviśvō mahātējā raktaḥ sarvabhavōdbhavaḥ ॥ 14 ॥ nakṣatra graha tārāṇāṃ adhipō viśvabhāvanaḥ । tējasāmapi tējasvī dvādaśātma-nnamō'stu tē ॥ 15 ॥ namaḥ pūrvāya girayē paśchimāyādrayē namaḥ । jyōtirgaṇānāṃ patayē dinādhipatayē namaḥ ॥ 16 ॥ jayāya jayabhadrāya haryaśvāya namō namaḥ । namō namaḥ sahasrāṃśō ādityāya namō namaḥ ॥ 17 ॥ nama ugrāya vīrāya sāraṅgāya namō namaḥ । namaḥ padmaprabōdhāya mārtāṇḍāya namō namaḥ ॥ 18 ॥ brahmēśānāchyutēśāya sūryāyāditya-varchasē । bhāsvatē sarvabhakṣāya raudrāya vapuṣē namaḥ ॥ 19 ॥ tamōghnāya himaghnāya śatrughnāyā mitātmanē । kṛtaghnaghnāya dēvāya jyōtiṣāṃ patayē namaḥ ॥ 20 ॥ tapta chāmīkarābhāya vahnayē viśvakarmaṇē । namastamō'bhi nighnāya ravayē lōkasākṣiṇē ॥ 21 ॥ nāśayatyēṣa vai bhūtaṃ tadēva sṛjati prabhuḥ । pāyatyēṣa tapatyēṣa varṣatyēṣa gabhastibhiḥ ॥ 22 ॥ ēṣa suptēṣu jāgarti bhūtēṣu pariniṣṭhitaḥ । ēṣa ēvāgnihōtraṃ cha phalaṃ chaivāgni hōtriṇām ॥ 23 ॥ vēdāścha kratavaśchaiva kratūnāṃ phalamēva cha । yāni kṛtyāni lōkēṣu sarva ēṣa raviḥ prabhuḥ ॥ 24 ॥ phalaśrutiḥ ēna māpatsu kṛchChrēṣu kāntārēṣu bhayēṣu cha । kīrtayan puruṣaḥ kaśchinnāvaśīdati rāghava ॥ 25 ॥ pūjayasvaina mēkāgraḥ dēvadēvaṃ jagatpatim । ētat triguṇitaṃ japtvā yuddhēṣu vijayiṣyasi ॥ 26 ॥ asmin kṣaṇē mahābāhō rāvaṇaṃ tvaṃ vadhiṣyasi । ēvamuktvā tadāgastyō jagāma cha yathāgatam ॥ 27 ॥ ētachChrutvā mahātējāḥ naṣṭaśōkō'bhavattadā । dhārayāmāsa suprītaḥ rāghavaḥ prayatātmavān ॥ 28 ॥ ādityaṃ prēkṣya japtvā tu paraṃ harṣamavāptavān । trirāchamya śuchirbhūtvā dhanurādāya vīryavān ॥ 29 ॥ rāvaṇaṃ prēkṣya hṛṣṭātmā yuddhāya samupāgamat । sarvayatnēna mahatā vadhē tasya dhṛtō'bhavat ॥ 30 ॥ adha raviravadannirīkṣya rāmaṃ muditamanāḥ paramaṃ prahṛṣyamāṇaḥ । niśicharapati saṅkṣayaṃ viditvā suragaṇa madhyagatō vachastvarēti ॥ 31 ॥ ityārṣē śrīmadrāmāyaṇē vālmikīyē ādikāvyē yuddhakāṇḍē pañchādhika śatatamaḥ sargaḥ ॥ -- Aditya Hrudayam Read full text in Vignanam App: https://vignanam.page.link/tmPmCCwWz4wbVoV88
  continue reading

237 episodes

All episodes

×
 
Loading …

Welcome to Player FM!

Player FM is scanning the web for high-quality podcasts for you to enjoy right now. It's the best podcast app and works on Android, iPhone, and the web. Signup to sync subscriptions across devices.

 

Quick Reference Guide